Declension table of ?dāsamīya

Deva

MasculineSingularDualPlural
Nominativedāsamīyaḥ dāsamīyau dāsamīyāḥ
Vocativedāsamīya dāsamīyau dāsamīyāḥ
Accusativedāsamīyam dāsamīyau dāsamīyān
Instrumentaldāsamīyena dāsamīyābhyām dāsamīyaiḥ dāsamīyebhiḥ
Dativedāsamīyāya dāsamīyābhyām dāsamīyebhyaḥ
Ablativedāsamīyāt dāsamīyābhyām dāsamīyebhyaḥ
Genitivedāsamīyasya dāsamīyayoḥ dāsamīyānām
Locativedāsamīye dāsamīyayoḥ dāsamīyeṣu

Compound dāsamīya -

Adverb -dāsamīyam -dāsamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria