Declension table of ?dāsaketu

Deva

MasculineSingularDualPlural
Nominativedāsaketuḥ dāsaketū dāsaketavaḥ
Vocativedāsaketo dāsaketū dāsaketavaḥ
Accusativedāsaketum dāsaketū dāsaketūn
Instrumentaldāsaketunā dāsaketubhyām dāsaketubhiḥ
Dativedāsaketave dāsaketubhyām dāsaketubhyaḥ
Ablativedāsaketoḥ dāsaketubhyām dāsaketubhyaḥ
Genitivedāsaketoḥ dāsaketvoḥ dāsaketūnām
Locativedāsaketau dāsaketvoḥ dāsaketuṣu

Compound dāsaketu -

Adverb -dāsaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria