Declension table of ?dāsajīvana

Deva

NeuterSingularDualPlural
Nominativedāsajīvanam dāsajīvane dāsajīvanāni
Vocativedāsajīvana dāsajīvane dāsajīvanāni
Accusativedāsajīvanam dāsajīvane dāsajīvanāni
Instrumentaldāsajīvanena dāsajīvanābhyām dāsajīvanaiḥ
Dativedāsajīvanāya dāsajīvanābhyām dāsajīvanebhyaḥ
Ablativedāsajīvanāt dāsajīvanābhyām dāsajīvanebhyaḥ
Genitivedāsajīvanasya dāsajīvanayoḥ dāsajīvanānām
Locativedāsajīvane dāsajīvanayoḥ dāsajīvaneṣu

Compound dāsajīvana -

Adverb -dāsajīvanam -dāsajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria