Declension table of ?dāsajīvana

Deva

MasculineSingularDualPlural
Nominativedāsajīvanaḥ dāsajīvanau dāsajīvanāḥ
Vocativedāsajīvana dāsajīvanau dāsajīvanāḥ
Accusativedāsajīvanam dāsajīvanau dāsajīvanān
Instrumentaldāsajīvanena dāsajīvanābhyām dāsajīvanaiḥ dāsajīvanebhiḥ
Dativedāsajīvanāya dāsajīvanābhyām dāsajīvanebhyaḥ
Ablativedāsajīvanāt dāsajīvanābhyām dāsajīvanebhyaḥ
Genitivedāsajīvanasya dāsajīvanayoḥ dāsajīvanānām
Locativedāsajīvane dāsajīvanayoḥ dāsajīvaneṣu

Compound dāsajīvana -

Adverb -dāsajīvanam -dāsajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria