Declension table of ?dāsadāsījana

Deva

MasculineSingularDualPlural
Nominativedāsadāsījanaḥ dāsadāsījanau dāsadāsījanāḥ
Vocativedāsadāsījana dāsadāsījanau dāsadāsījanāḥ
Accusativedāsadāsījanam dāsadāsījanau dāsadāsījanān
Instrumentaldāsadāsījanena dāsadāsījanābhyām dāsadāsījanaiḥ dāsadāsījanebhiḥ
Dativedāsadāsījanāya dāsadāsījanābhyām dāsadāsījanebhyaḥ
Ablativedāsadāsījanāt dāsadāsījanābhyām dāsadāsījanebhyaḥ
Genitivedāsadāsījanasya dāsadāsījanayoḥ dāsadāsījanānām
Locativedāsadāsījane dāsadāsījanayoḥ dāsadāsījaneṣu

Compound dāsadāsījana -

Adverb -dāsadāsījanam -dāsadāsījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria