Declension table of ?dāsadāsī

Deva

FeminineSingularDualPlural
Nominativedāsadāsī dāsadāsyau dāsadāsyaḥ
Vocativedāsadāsi dāsadāsyau dāsadāsyaḥ
Accusativedāsadāsīm dāsadāsyau dāsadāsīḥ
Instrumentaldāsadāsyā dāsadāsībhyām dāsadāsībhiḥ
Dativedāsadāsyai dāsadāsībhyām dāsadāsībhyaḥ
Ablativedāsadāsyāḥ dāsadāsībhyām dāsadāsībhyaḥ
Genitivedāsadāsyāḥ dāsadāsyoḥ dāsadāsīnām
Locativedāsadāsyām dāsadāsyoḥ dāsadāsīṣu

Compound dāsadāsi - dāsadāsī -

Adverb -dāsadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria