Declension table of ?dāsabhāva

Deva

MasculineSingularDualPlural
Nominativedāsabhāvaḥ dāsabhāvau dāsabhāvāḥ
Vocativedāsabhāva dāsabhāvau dāsabhāvāḥ
Accusativedāsabhāvam dāsabhāvau dāsabhāvān
Instrumentaldāsabhāvena dāsabhāvābhyām dāsabhāvaiḥ dāsabhāvebhiḥ
Dativedāsabhāvāya dāsabhāvābhyām dāsabhāvebhyaḥ
Ablativedāsabhāvāt dāsabhāvābhyām dāsabhāvebhyaḥ
Genitivedāsabhāvasya dāsabhāvayoḥ dāsabhāvānām
Locativedāsabhāve dāsabhāvayoḥ dāsabhāveṣu

Compound dāsabhāva -

Adverb -dāsabhāvam -dāsabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria