Declension table of ?dāsāyana

Deva

MasculineSingularDualPlural
Nominativedāsāyanaḥ dāsāyanau dāsāyanāḥ
Vocativedāsāyana dāsāyanau dāsāyanāḥ
Accusativedāsāyanam dāsāyanau dāsāyanān
Instrumentaldāsāyanena dāsāyanābhyām dāsāyanaiḥ dāsāyanebhiḥ
Dativedāsāyanāya dāsāyanābhyām dāsāyanebhyaḥ
Ablativedāsāyanāt dāsāyanābhyām dāsāyanebhyaḥ
Genitivedāsāyanasya dāsāyanayoḥ dāsāyanānām
Locativedāsāyane dāsāyanayoḥ dāsāyaneṣu

Compound dāsāyana -

Adverb -dāsāyanam -dāsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria