Declension table of dāsa

Deva

MasculineSingularDualPlural
Nominativedāsaḥ dāsau dāsāḥ
Vocativedāsa dāsau dāsāḥ
Accusativedāsam dāsau dāsān
Instrumentaldāsena dāsābhyām dāsaiḥ dāsebhiḥ
Dativedāsāya dāsābhyām dāsebhyaḥ
Ablativedāsāt dāsābhyām dāsebhyaḥ
Genitivedāsasya dāsayoḥ dāsānām
Locativedāse dāsayoḥ dāseṣu

Compound dāsa -

Adverb -dāsam -dāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria