Declension table of ?dārśika

Deva

MasculineSingularDualPlural
Nominativedārśikaḥ dārśikau dārśikāḥ
Vocativedārśika dārśikau dārśikāḥ
Accusativedārśikam dārśikau dārśikān
Instrumentaldārśikena dārśikābhyām dārśikaiḥ dārśikebhiḥ
Dativedārśikāya dārśikābhyām dārśikebhyaḥ
Ablativedārśikāt dārśikābhyām dārśikebhyaḥ
Genitivedārśikasya dārśikayoḥ dārśikānām
Locativedārśike dārśikayoḥ dārśikeṣu

Compound dārśika -

Adverb -dārśikam -dārśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria