Declension table of ?dārśapaurṇamāsika

Deva

NeuterSingularDualPlural
Nominativedārśapaurṇamāsikam dārśapaurṇamāsike dārśapaurṇamāsikāni
Vocativedārśapaurṇamāsika dārśapaurṇamāsike dārśapaurṇamāsikāni
Accusativedārśapaurṇamāsikam dārśapaurṇamāsike dārśapaurṇamāsikāni
Instrumentaldārśapaurṇamāsikena dārśapaurṇamāsikābhyām dārśapaurṇamāsikaiḥ
Dativedārśapaurṇamāsikāya dārśapaurṇamāsikābhyām dārśapaurṇamāsikebhyaḥ
Ablativedārśapaurṇamāsikāt dārśapaurṇamāsikābhyām dārśapaurṇamāsikebhyaḥ
Genitivedārśapaurṇamāsikasya dārśapaurṇamāsikayoḥ dārśapaurṇamāsikānām
Locativedārśapaurṇamāsike dārśapaurṇamāsikayoḥ dārśapaurṇamāsikeṣu

Compound dārśapaurṇamāsika -

Adverb -dārśapaurṇamāsikam -dārśapaurṇamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria