Declension table of ?dārśanika

Deva

NeuterSingularDualPlural
Nominativedārśanikam dārśanike dārśanikāni
Vocativedārśanika dārśanike dārśanikāni
Accusativedārśanikam dārśanike dārśanikāni
Instrumentaldārśanikena dārśanikābhyām dārśanikaiḥ
Dativedārśanikāya dārśanikābhyām dārśanikebhyaḥ
Ablativedārśanikāt dārśanikābhyām dārśanikebhyaḥ
Genitivedārśanikasya dārśanikayoḥ dārśanikānām
Locativedārśanike dārśanikayoḥ dārśanikeṣu

Compound dārśanika -

Adverb -dārśanikam -dārśanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria