Declension table of ?dārvīkvāthodbhava

Deva

NeuterSingularDualPlural
Nominativedārvīkvāthodbhavam dārvīkvāthodbhave dārvīkvāthodbhavāni
Vocativedārvīkvāthodbhava dārvīkvāthodbhave dārvīkvāthodbhavāni
Accusativedārvīkvāthodbhavam dārvīkvāthodbhave dārvīkvāthodbhavāni
Instrumentaldārvīkvāthodbhavena dārvīkvāthodbhavābhyām dārvīkvāthodbhavaiḥ
Dativedārvīkvāthodbhavāya dārvīkvāthodbhavābhyām dārvīkvāthodbhavebhyaḥ
Ablativedārvīkvāthodbhavāt dārvīkvāthodbhavābhyām dārvīkvāthodbhavebhyaḥ
Genitivedārvīkvāthodbhavasya dārvīkvāthodbhavayoḥ dārvīkvāthodbhavānām
Locativedārvīkvāthodbhave dārvīkvāthodbhavayoḥ dārvīkvāthodbhaveṣu

Compound dārvīkvāthodbhava -

Adverb -dārvīkvāthodbhavam -dārvīkvāthodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria