Declension table of ?dārvan

Deva

MasculineSingularDualPlural
Nominativedārvā dārvāṇau dārvāṇaḥ
Vocativedārvan dārvāṇau dārvāṇaḥ
Accusativedārvāṇam dārvāṇau dārvaṇaḥ
Instrumentaldārvaṇā dārvabhyām dārvabhiḥ
Dativedārvaṇe dārvabhyām dārvabhyaḥ
Ablativedārvaṇaḥ dārvabhyām dārvabhyaḥ
Genitivedārvaṇaḥ dārvaṇoḥ dārvaṇām
Locativedārvaṇi dārvaṇoḥ dārvasu

Compound dārva -

Adverb -dārvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria