Declension table of ?dāruśailamayī

Deva

FeminineSingularDualPlural
Nominativedāruśailamayī dāruśailamayyau dāruśailamayyaḥ
Vocativedāruśailamayi dāruśailamayyau dāruśailamayyaḥ
Accusativedāruśailamayīm dāruśailamayyau dāruśailamayīḥ
Instrumentaldāruśailamayyā dāruśailamayībhyām dāruśailamayībhiḥ
Dativedāruśailamayyai dāruśailamayībhyām dāruśailamayībhyaḥ
Ablativedāruśailamayyāḥ dāruśailamayībhyām dāruśailamayībhyaḥ
Genitivedāruśailamayyāḥ dāruśailamayyoḥ dāruśailamayīnām
Locativedāruśailamayyām dāruśailamayyoḥ dāruśailamayīṣu

Compound dāruśailamayi - dāruśailamayī -

Adverb -dāruśailamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria