Declension table of ?dāruśailamaya

Deva

NeuterSingularDualPlural
Nominativedāruśailamayam dāruśailamaye dāruśailamayāni
Vocativedāruśailamaya dāruśailamaye dāruśailamayāni
Accusativedāruśailamayam dāruśailamaye dāruśailamayāni
Instrumentaldāruśailamayena dāruśailamayābhyām dāruśailamayaiḥ
Dativedāruśailamayāya dāruśailamayābhyām dāruśailamayebhyaḥ
Ablativedāruśailamayāt dāruśailamayābhyām dāruśailamayebhyaḥ
Genitivedāruśailamayasya dāruśailamayayoḥ dāruśailamayānām
Locativedāruśailamaye dāruśailamayayoḥ dāruśailamayeṣu

Compound dāruśailamaya -

Adverb -dāruśailamayam -dāruśailamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria