Declension table of ?dāruśailamaya

Deva

MasculineSingularDualPlural
Nominativedāruśailamayaḥ dāruśailamayau dāruśailamayāḥ
Vocativedāruśailamaya dāruśailamayau dāruśailamayāḥ
Accusativedāruśailamayam dāruśailamayau dāruśailamayān
Instrumentaldāruśailamayena dāruśailamayābhyām dāruśailamayaiḥ dāruśailamayebhiḥ
Dativedāruśailamayāya dāruśailamayābhyām dāruśailamayebhyaḥ
Ablativedāruśailamayāt dāruśailamayābhyām dāruśailamayebhyaḥ
Genitivedāruśailamayasya dāruśailamayayoḥ dāruśailamayānām
Locativedāruśailamaye dāruśailamayayoḥ dāruśailamayeṣu

Compound dāruśailamaya -

Adverb -dāruśailamayam -dāruśailamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria