Declension table of dāruvarman

Deva

MasculineSingularDualPlural
Nominativedāruvarmā dāruvarmāṇau dāruvarmāṇaḥ
Vocativedāruvarman dāruvarmāṇau dāruvarmāṇaḥ
Accusativedāruvarmāṇam dāruvarmāṇau dāruvarmaṇaḥ
Instrumentaldāruvarmaṇā dāruvarmabhyām dāruvarmabhiḥ
Dativedāruvarmaṇe dāruvarmabhyām dāruvarmabhyaḥ
Ablativedāruvarmaṇaḥ dāruvarmabhyām dāruvarmabhyaḥ
Genitivedāruvarmaṇaḥ dāruvarmaṇoḥ dāruvarmaṇām
Locativedāruvarmaṇi dāruvarmaṇoḥ dāruvarmasu

Compound dāruvarma -

Adverb -dāruvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria