Declension table of ?dāruvaha

Deva

NeuterSingularDualPlural
Nominativedāruvaham dāruvahe dāruvahāṇi
Vocativedāruvaha dāruvahe dāruvahāṇi
Accusativedāruvaham dāruvahe dāruvahāṇi
Instrumentaldāruvaheṇa dāruvahābhyām dāruvahaiḥ
Dativedāruvahāya dāruvahābhyām dāruvahebhyaḥ
Ablativedāruvahāt dāruvahābhyām dāruvahebhyaḥ
Genitivedāruvahasya dāruvahayoḥ dāruvahāṇām
Locativedāruvahe dāruvahayoḥ dāruvaheṣu

Compound dāruvaha -

Adverb -dāruvaham -dāruvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria