Declension table of ?dāruphalaka

Deva

NeuterSingularDualPlural
Nominativedāruphalakam dāruphalake dāruphalakāni
Vocativedāruphalaka dāruphalake dāruphalakāni
Accusativedāruphalakam dāruphalake dāruphalakāni
Instrumentaldāruphalakena dāruphalakābhyām dāruphalakaiḥ
Dativedāruphalakāya dāruphalakābhyām dāruphalakebhyaḥ
Ablativedāruphalakāt dāruphalakābhyām dāruphalakebhyaḥ
Genitivedāruphalakasya dāruphalakayoḥ dāruphalakānām
Locativedāruphalake dāruphalakayoḥ dāruphalakeṣu

Compound dāruphalaka -

Adverb -dāruphalakam -dāruphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria