Declension table of ?dāruphala

Deva

MasculineSingularDualPlural
Nominativedāruphalaḥ dāruphalau dāruphalāḥ
Vocativedāruphala dāruphalau dāruphalāḥ
Accusativedāruphalam dāruphalau dāruphalān
Instrumentaldāruphalena dāruphalābhyām dāruphalaiḥ dāruphalebhiḥ
Dativedāruphalāya dāruphalābhyām dāruphalebhyaḥ
Ablativedāruphalāt dāruphalābhyām dāruphalebhyaḥ
Genitivedāruphalasya dāruphalayoḥ dāruphalānām
Locativedāruphale dāruphalayoḥ dāruphaleṣu

Compound dāruphala -

Adverb -dāruphalam -dāruphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria