Declension table of ?dāruparvata

Deva

MasculineSingularDualPlural
Nominativedāruparvataḥ dāruparvatau dāruparvatāḥ
Vocativedāruparvata dāruparvatau dāruparvatāḥ
Accusativedāruparvatam dāruparvatau dāruparvatān
Instrumentaldāruparvatena dāruparvatābhyām dāruparvataiḥ dāruparvatebhiḥ
Dativedāruparvatāya dāruparvatābhyām dāruparvatebhyaḥ
Ablativedāruparvatāt dāruparvatābhyām dāruparvatebhyaḥ
Genitivedāruparvatasya dāruparvatayoḥ dāruparvatānām
Locativedāruparvate dāruparvatayoḥ dāruparvateṣu

Compound dāruparvata -

Adverb -dāruparvatam -dāruparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria