Declension table of ?dārumukhyāhvaya

Deva

MasculineSingularDualPlural
Nominativedārumukhyāhvayaḥ dārumukhyāhvayau dārumukhyāhvayāḥ
Vocativedārumukhyāhvaya dārumukhyāhvayau dārumukhyāhvayāḥ
Accusativedārumukhyāhvayam dārumukhyāhvayau dārumukhyāhvayān
Instrumentaldārumukhyāhvayeṇa dārumukhyāhvayābhyām dārumukhyāhvayaiḥ dārumukhyāhvayebhiḥ
Dativedārumukhyāhvayāya dārumukhyāhvayābhyām dārumukhyāhvayebhyaḥ
Ablativedārumukhyāhvayāt dārumukhyāhvayābhyām dārumukhyāhvayebhyaḥ
Genitivedārumukhyāhvayasya dārumukhyāhvayayoḥ dārumukhyāhvayāṇām
Locativedārumukhyāhvaye dārumukhyāhvayayoḥ dārumukhyāhvayeṣu

Compound dārumukhyāhvaya -

Adverb -dārumukhyāhvayam -dārumukhyāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria