Declension table of ?dārukaccha

Deva

MasculineSingularDualPlural
Nominativedārukacchaḥ dārukacchau dārukacchāḥ
Vocativedārukaccha dārukacchau dārukacchāḥ
Accusativedārukaccham dārukacchau dārukacchān
Instrumentaldārukacchena dārukacchābhyām dārukacchaiḥ dārukacchebhiḥ
Dativedārukacchāya dārukacchābhyām dārukacchebhyaḥ
Ablativedārukacchāt dārukacchābhyām dārukacchebhyaḥ
Genitivedārukacchasya dārukacchayoḥ dārukacchānām
Locativedārukacche dārukacchayoḥ dārukaccheṣu

Compound dārukaccha -

Adverb -dārukaccham -dārukacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria