Declension table of ?dārukāvana

Deva

NeuterSingularDualPlural
Nominativedārukāvanam dārukāvane dārukāvanāni
Vocativedārukāvana dārukāvane dārukāvanāni
Accusativedārukāvanam dārukāvane dārukāvanāni
Instrumentaldārukāvanena dārukāvanābhyām dārukāvanaiḥ
Dativedārukāvanāya dārukāvanābhyām dārukāvanebhyaḥ
Ablativedārukāvanāt dārukāvanābhyām dārukāvanebhyaḥ
Genitivedārukāvanasya dārukāvanayoḥ dārukāvanānām
Locativedārukāvane dārukāvanayoḥ dārukāvaneṣu

Compound dārukāvana -

Adverb -dārukāvanam -dārukāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria