Declension table of dāruka

Deva

MasculineSingularDualPlural
Nominativedārukaḥ dārukau dārukāḥ
Vocativedāruka dārukau dārukāḥ
Accusativedārukam dārukau dārukān
Instrumentaldārukeṇa dārukābhyām dārukaiḥ dārukebhiḥ
Dativedārukāya dārukābhyām dārukebhyaḥ
Ablativedārukāt dārukābhyām dārukebhyaḥ
Genitivedārukasya dārukayoḥ dārukāṇām
Locativedāruke dārukayoḥ dārukeṣu

Compound dāruka -

Adverb -dārukam -dārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria