Declension table of ?dārukṛtya

Deva

NeuterSingularDualPlural
Nominativedārukṛtyam dārukṛtye dārukṛtyāni
Vocativedārukṛtya dārukṛtye dārukṛtyāni
Accusativedārukṛtyam dārukṛtye dārukṛtyāni
Instrumentaldārukṛtyena dārukṛtyābhyām dārukṛtyaiḥ
Dativedārukṛtyāya dārukṛtyābhyām dārukṛtyebhyaḥ
Ablativedārukṛtyāt dārukṛtyābhyām dārukṛtyebhyaḥ
Genitivedārukṛtyasya dārukṛtyayoḥ dārukṛtyānām
Locativedārukṛtye dārukṛtyayoḥ dārukṛtyeṣu

Compound dārukṛtya -

Adverb -dārukṛtyam -dārukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria