Declension table of ?dāruja

Deva

MasculineSingularDualPlural
Nominativedārujaḥ dārujau dārujāḥ
Vocativedāruja dārujau dārujāḥ
Accusativedārujam dārujau dārujān
Instrumentaldārujena dārujābhyām dārujaiḥ dārujebhiḥ
Dativedārujāya dārujābhyām dārujebhyaḥ
Ablativedārujāt dārujābhyām dārujebhyaḥ
Genitivedārujasya dārujayoḥ dārujānām
Locativedāruje dārujayoḥ dārujeṣu

Compound dāruja -

Adverb -dārujam -dārujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria