Declension table of ?dāruṇatā

Deva

FeminineSingularDualPlural
Nominativedāruṇatā dāruṇate dāruṇatāḥ
Vocativedāruṇate dāruṇate dāruṇatāḥ
Accusativedāruṇatām dāruṇate dāruṇatāḥ
Instrumentaldāruṇatayā dāruṇatābhyām dāruṇatābhiḥ
Dativedāruṇatāyai dāruṇatābhyām dāruṇatābhyaḥ
Ablativedāruṇatāyāḥ dāruṇatābhyām dāruṇatābhyaḥ
Genitivedāruṇatāyāḥ dāruṇatayoḥ dāruṇatānām
Locativedāruṇatāyām dāruṇatayoḥ dāruṇatāsu

Adverb -dāruṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria