Declension table of ?dāruṇakarman

Deva

NeuterSingularDualPlural
Nominativedāruṇakarma dāruṇakarmaṇī dāruṇakarmāṇi
Vocativedāruṇakarman dāruṇakarma dāruṇakarmaṇī dāruṇakarmāṇi
Accusativedāruṇakarma dāruṇakarmaṇī dāruṇakarmāṇi
Instrumentaldāruṇakarmaṇā dāruṇakarmabhyām dāruṇakarmabhiḥ
Dativedāruṇakarmaṇe dāruṇakarmabhyām dāruṇakarmabhyaḥ
Ablativedāruṇakarmaṇaḥ dāruṇakarmabhyām dāruṇakarmabhyaḥ
Genitivedāruṇakarmaṇaḥ dāruṇakarmaṇoḥ dāruṇakarmaṇām
Locativedāruṇakarmaṇi dāruṇakarmaṇoḥ dāruṇakarmasu

Compound dāruṇakarma -

Adverb -dāruṇakarma -dāruṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria