Declension table of ?dāruṇaka

Deva

NeuterSingularDualPlural
Nominativedāruṇakam dāruṇake dāruṇakāni
Vocativedāruṇaka dāruṇake dāruṇakāni
Accusativedāruṇakam dāruṇake dāruṇakāni
Instrumentaldāruṇakena dāruṇakābhyām dāruṇakaiḥ
Dativedāruṇakāya dāruṇakābhyām dāruṇakebhyaḥ
Ablativedāruṇakāt dāruṇakābhyām dāruṇakebhyaḥ
Genitivedāruṇakasya dāruṇakayoḥ dāruṇakānām
Locativedāruṇake dāruṇakayoḥ dāruṇakeṣu

Compound dāruṇaka -

Adverb -dāruṇakam -dāruṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria