Declension table of ?dāruṇātman

Deva

MasculineSingularDualPlural
Nominativedāruṇātmā dāruṇātmānau dāruṇātmānaḥ
Vocativedāruṇātman dāruṇātmānau dāruṇātmānaḥ
Accusativedāruṇātmānam dāruṇātmānau dāruṇātmanaḥ
Instrumentaldāruṇātmanā dāruṇātmabhyām dāruṇātmabhiḥ
Dativedāruṇātmane dāruṇātmabhyām dāruṇātmabhyaḥ
Ablativedāruṇātmanaḥ dāruṇātmabhyām dāruṇātmabhyaḥ
Genitivedāruṇātmanaḥ dāruṇātmanoḥ dāruṇātmanām
Locativedāruṇātmani dāruṇātmanoḥ dāruṇātmasu

Compound dāruṇātma -

Adverb -dāruṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria