Declension table of ?dāruṇākṛti

Deva

MasculineSingularDualPlural
Nominativedāruṇākṛtiḥ dāruṇākṛtī dāruṇākṛtayaḥ
Vocativedāruṇākṛte dāruṇākṛtī dāruṇākṛtayaḥ
Accusativedāruṇākṛtim dāruṇākṛtī dāruṇākṛtīn
Instrumentaldāruṇākṛtinā dāruṇākṛtibhyām dāruṇākṛtibhiḥ
Dativedāruṇākṛtaye dāruṇākṛtibhyām dāruṇākṛtibhyaḥ
Ablativedāruṇākṛteḥ dāruṇākṛtibhyām dāruṇākṛtibhyaḥ
Genitivedāruṇākṛteḥ dāruṇākṛtyoḥ dāruṇākṛtīnām
Locativedāruṇākṛtau dāruṇākṛtyoḥ dāruṇākṛtiṣu

Compound dāruṇākṛti -

Adverb -dāruṇākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria