Declension table of dāruṇa

Deva

NeuterSingularDualPlural
Nominativedāruṇam dāruṇe dāruṇāni
Vocativedāruṇa dāruṇe dāruṇāni
Accusativedāruṇam dāruṇe dāruṇāni
Instrumentaldāruṇena dāruṇābhyām dāruṇaiḥ
Dativedāruṇāya dāruṇābhyām dāruṇebhyaḥ
Ablativedāruṇāt dāruṇābhyām dāruṇebhyaḥ
Genitivedāruṇasya dāruṇayoḥ dāruṇānām
Locativedāruṇe dāruṇayoḥ dāruṇeṣu

Compound dāruṇa -

Adverb -dāruṇam -dāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria