Declension table of dāruṇa

Deva

MasculineSingularDualPlural
Nominativedāruṇaḥ dāruṇau dāruṇāḥ
Vocativedāruṇa dāruṇau dāruṇāḥ
Accusativedāruṇam dāruṇau dāruṇān
Instrumentaldāruṇena dāruṇābhyām dāruṇaiḥ dāruṇebhiḥ
Dativedāruṇāya dāruṇābhyām dāruṇebhyaḥ
Ablativedāruṇāt dāruṇābhyām dāruṇebhyaḥ
Genitivedāruṇasya dāruṇayoḥ dāruṇānām
Locativedāruṇe dāruṇayoḥ dāruṇeṣu

Compound dāruṇa -

Adverb -dāruṇam -dāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria