Declension table of ?dāritā

Deva

FeminineSingularDualPlural
Nominativedāritā dārite dāritāḥ
Vocativedārite dārite dāritāḥ
Accusativedāritām dārite dāritāḥ
Instrumentaldāritayā dāritābhyām dāritābhiḥ
Dativedāritāyai dāritābhyām dāritābhyaḥ
Ablativedāritāyāḥ dāritābhyām dāritābhyaḥ
Genitivedāritāyāḥ dāritayoḥ dāritānām
Locativedāritāyām dāritayoḥ dāritāsu

Adverb -dāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria