Declension table of ?dāri

Deva

NeuterSingularDualPlural
Nominativedāri dāriṇī dārīṇi
Vocativedāri dāriṇī dārīṇi
Accusativedāri dāriṇī dārīṇi
Instrumentaldāriṇā dāribhyām dāribhiḥ
Dativedāriṇe dāribhyām dāribhyaḥ
Ablativedāriṇaḥ dāribhyām dāribhyaḥ
Genitivedāriṇaḥ dāriṇoḥ dārīṇām
Locativedāriṇi dāriṇoḥ dāriṣu

Compound dāri -

Adverb -dāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria