Declension table of ?dāravīya

Deva

NeuterSingularDualPlural
Nominativedāravīyam dāravīye dāravīyāṇi
Vocativedāravīya dāravīye dāravīyāṇi
Accusativedāravīyam dāravīye dāravīyāṇi
Instrumentaldāravīyeṇa dāravīyābhyām dāravīyaiḥ
Dativedāravīyāya dāravīyābhyām dāravīyebhyaḥ
Ablativedāravīyāt dāravīyābhyām dāravīyebhyaḥ
Genitivedāravīyasya dāravīyayoḥ dāravīyāṇām
Locativedāravīye dāravīyayoḥ dāravīyeṣu

Compound dāravīya -

Adverb -dāravīyam -dāravīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria