Declension table of ?dāravīya

Deva

MasculineSingularDualPlural
Nominativedāravīyaḥ dāravīyau dāravīyāḥ
Vocativedāravīya dāravīyau dāravīyāḥ
Accusativedāravīyam dāravīyau dāravīyān
Instrumentaldāravīyeṇa dāravīyābhyām dāravīyaiḥ dāravīyebhiḥ
Dativedāravīyāya dāravīyābhyām dāravīyebhyaḥ
Ablativedāravīyāt dāravīyābhyām dāravīyebhyaḥ
Genitivedāravīyasya dāravīyayoḥ dāravīyāṇām
Locativedāravīye dāravīyayoḥ dāravīyeṣu

Compound dāravīya -

Adverb -dāravīyam -dāravīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria