Declension table of ?dārava

Deva

NeuterSingularDualPlural
Nominativedāravam dārave dāravāṇi
Vocativedārava dārave dāravāṇi
Accusativedāravam dārave dāravāṇi
Instrumentaldāraveṇa dāravābhyām dāravaiḥ
Dativedāravāya dāravābhyām dāravebhyaḥ
Ablativedāravāt dāravābhyām dāravebhyaḥ
Genitivedāravasya dāravayoḥ dāravāṇām
Locativedārave dāravayoḥ dāraveṣu

Compound dārava -

Adverb -dāravam -dāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria