Declension table of ?dārava

Deva

MasculineSingularDualPlural
Nominativedāravaḥ dāravau dāravāḥ
Vocativedārava dāravau dāravāḥ
Accusativedāravam dāravau dāravān
Instrumentaldāraveṇa dāravābhyām dāravaiḥ dāravebhiḥ
Dativedāravāya dāravābhyām dāravebhyaḥ
Ablativedāravāt dāravābhyām dāravebhyaḥ
Genitivedāravasya dāravayoḥ dāravāṇām
Locativedārave dāravayoḥ dāraveṣu

Compound dārava -

Adverb -dāravam -dāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria