Declension table of ?dāratyāgin

Deva

MasculineSingularDualPlural
Nominativedāratyāgī dāratyāginau dāratyāginaḥ
Vocativedāratyāgin dāratyāginau dāratyāginaḥ
Accusativedāratyāginam dāratyāginau dāratyāginaḥ
Instrumentaldāratyāginā dāratyāgibhyām dāratyāgibhiḥ
Dativedāratyāgine dāratyāgibhyām dāratyāgibhyaḥ
Ablativedāratyāginaḥ dāratyāgibhyām dāratyāgibhyaḥ
Genitivedāratyāginaḥ dāratyāginoḥ dāratyāginām
Locativedāratyāgini dāratyāginoḥ dāratyāgiṣu

Compound dāratyāgi -

Adverb -dāratyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria