Declension table of ?dārasuta

Deva

NeuterSingularDualPlural
Nominativedārasutam dārasute dārasutāni
Vocativedārasuta dārasute dārasutāni
Accusativedārasutam dārasute dārasutāni
Instrumentaldārasutena dārasutābhyām dārasutaiḥ
Dativedārasutāya dārasutābhyām dārasutebhyaḥ
Ablativedārasutāt dārasutābhyām dārasutebhyaḥ
Genitivedārasutasya dārasutayoḥ dārasutānām
Locativedārasute dārasutayoḥ dārasuteṣu

Compound dārasuta -

Adverb -dārasutam -dārasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria