Declension table of ?dārarakṣitaka

Deva

NeuterSingularDualPlural
Nominativedārarakṣitakam dārarakṣitake dārarakṣitakāni
Vocativedārarakṣitaka dārarakṣitake dārarakṣitakāni
Accusativedārarakṣitakam dārarakṣitake dārarakṣitakāni
Instrumentaldārarakṣitakena dārarakṣitakābhyām dārarakṣitakaiḥ
Dativedārarakṣitakāya dārarakṣitakābhyām dārarakṣitakebhyaḥ
Ablativedārarakṣitakāt dārarakṣitakābhyām dārarakṣitakebhyaḥ
Genitivedārarakṣitakasya dārarakṣitakayoḥ dārarakṣitakānām
Locativedārarakṣitake dārarakṣitakayoḥ dārarakṣitakeṣu

Compound dārarakṣitaka -

Adverb -dārarakṣitakam -dārarakṣitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria