Declension table of ?dārakarman

Deva

NeuterSingularDualPlural
Nominativedārakarma dārakarmaṇī dārakarmāṇi
Vocativedārakarman dārakarma dārakarmaṇī dārakarmāṇi
Accusativedārakarma dārakarmaṇī dārakarmāṇi
Instrumentaldārakarmaṇā dārakarmabhyām dārakarmabhiḥ
Dativedārakarmaṇe dārakarmabhyām dārakarmabhyaḥ
Ablativedārakarmaṇaḥ dārakarmabhyām dārakarmabhyaḥ
Genitivedārakarmaṇaḥ dārakarmaṇoḥ dārakarmaṇām
Locativedārakarmaṇi dārakarmaṇoḥ dārakarmasu

Compound dārakarma -

Adverb -dārakarma -dārakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria