Declension table of dārakācārya

Deva

MasculineSingularDualPlural
Nominativedārakācāryaḥ dārakācāryau dārakācāryāḥ
Vocativedārakācārya dārakācāryau dārakācāryāḥ
Accusativedārakācāryam dārakācāryau dārakācāryān
Instrumentaldārakācāryeṇa dārakācāryābhyām dārakācāryaiḥ dārakācāryebhiḥ
Dativedārakācāryāya dārakācāryābhyām dārakācāryebhyaḥ
Ablativedārakācāryāt dārakācāryābhyām dārakācāryebhyaḥ
Genitivedārakācāryasya dārakācāryayoḥ dārakācāryāṇām
Locativedārakācārye dārakācāryayoḥ dārakācāryeṣu

Compound dārakācārya -

Adverb -dārakācāryam -dārakācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria