Declension table of dāraka

Deva

MasculineSingularDualPlural
Nominativedārakaḥ dārakau dārakāḥ
Vocativedāraka dārakau dārakāḥ
Accusativedārakam dārakau dārakān
Instrumentaldārakeṇa dārakābhyām dārakaiḥ dārakebhiḥ
Dativedārakāya dārakābhyām dārakebhyaḥ
Ablativedārakāt dārakābhyām dārakebhyaḥ
Genitivedārakasya dārakayoḥ dārakāṇām
Locativedārake dārakayoḥ dārakeṣu

Compound dāraka -

Adverb -dārakam -dārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria