Declension table of ?dāragupti

Deva

FeminineSingularDualPlural
Nominativedāraguptiḥ dāraguptī dāraguptayaḥ
Vocativedāragupte dāraguptī dāraguptayaḥ
Accusativedāraguptim dāraguptī dāraguptīḥ
Instrumentaldāraguptyā dāraguptibhyām dāraguptibhiḥ
Dativedāraguptyai dāraguptaye dāraguptibhyām dāraguptibhyaḥ
Ablativedāraguptyāḥ dāragupteḥ dāraguptibhyām dāraguptibhyaḥ
Genitivedāraguptyāḥ dāragupteḥ dāraguptyoḥ dāraguptīnām
Locativedāraguptyām dāraguptau dāraguptyoḥ dāraguptiṣu

Compound dāragupti -

Adverb -dāragupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria