Declension table of ?dārada

Deva

MasculineSingularDualPlural
Nominativedāradaḥ dāradau dāradāḥ
Vocativedārada dāradau dāradāḥ
Accusativedāradam dāradau dāradān
Instrumentaldāradena dāradābhyām dāradaiḥ dāradebhiḥ
Dativedāradāya dāradābhyām dāradebhyaḥ
Ablativedāradāt dāradābhyām dāradebhyaḥ
Genitivedāradasya dāradayoḥ dāradānām
Locativedārade dāradayoḥ dāradeṣu

Compound dārada -

Adverb -dāradam -dāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria