Declension table of ?dārādhīnā

Deva

FeminineSingularDualPlural
Nominativedārādhīnā dārādhīne dārādhīnāḥ
Vocativedārādhīne dārādhīne dārādhīnāḥ
Accusativedārādhīnām dārādhīne dārādhīnāḥ
Instrumentaldārādhīnayā dārādhīnābhyām dārādhīnābhiḥ
Dativedārādhīnāyai dārādhīnābhyām dārādhīnābhyaḥ
Ablativedārādhīnāyāḥ dārādhīnābhyām dārādhīnābhyaḥ
Genitivedārādhīnāyāḥ dārādhīnayoḥ dārādhīnānām
Locativedārādhīnāyām dārādhīnayoḥ dārādhīnāsu

Adverb -dārādhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria